Diseases produced by Vāta in sthāna samśraya:
- Pakvāśaya – śūla, ānāha, antra kūjanam, mala rodha, aśmari, vardhma, arśas, trika pṛṣṭha kaṭī graha, adhara kaya kṛcchra upadrava
- Āmāśaya – tṛṭ, vamathu, śvāsa, kāsa, viṣūcikā, kaṇṭhoparodha, udgāra, nābhīn ūrdhvam vyādhi
- Śrotra – indriya vadha
- Tvaca – sphuṭana, rūkṣata
- Rakta – tīvra ruja, svāpa, tāpa, rāga, vivarṇata, arūmṣi, annasya viṣṭambha, aruci, krśata, bhrama
- Māmsa & medas – granthi, toda, dārḍhya, karkaśa, bhrama, anga gaurava, ati ruk, stabdha, muṣṭi daṇḍa hatopamam
- Asthi – sakti sandhi asthi śūla, tīvra bala kṣayam
- Majja – asthi sauṣiryam, asvapnam, santatam rujam
- Śukra – śīghram utsargam, sangam, garbhasya vikṛti
- Sirā –
- Snāyu – gṛdhrasi, āyāma, kubjata
- Sandhi – vāta pūrṇa, dṛti sparśam, śopham, prasāraṇa ākuñcana pravṛtti sa-vedana
- Sarvāṅga samśraya – toda, bheda, sphuraṇa, bhañjana, stambhana, ākṣepaṇa, svāpa, sandhi ākuñcana, kampana
Diseases produced by Pitta in sthāna samśraya: (AH. Sū. 19. 16-19)
- Tvaca – visphoṭa, masūrikā
- Rakta – visarpa, dāha
- Māmsa – māmsa pāka, koṭhana
- Medas – dāha, granthi, sveda, tṛṣṇa, udvamanam
- Asthi – dāha bhṛśam,
- Majja – hāridra nakha netratām
- Śukra – pūti, pīta avabhāsam śukram
- Sirā – krodha, pralāpa
- Snāyu – tṛṣṇa
- Koṣṭha – mada, tṛṭ, dāha, anya yakṣmaṇa
Diseases produced by Kapha in sthāna samśraya: (AS. Sū. 19. 20-24)
- Tvaca – stambham, śveta avabhāsata
- Rakta (śoṇita) – pāṇḍu
- Māmsa – arbuda, apacī, ati-gaurava, ārdra carmavanadhābha gātratām
- Medas – sthaulya, meha
- Asthi – stabdhatva
- Majja – śukla netratva
- Śukra – śukra sañcayam, vibandham, gauravam (viscous)
- Sirā – stabdha gātrata
- Snāyu – sandhi śūlatvam
- Koṣṭha – jaṭhara unnati, arocaka, avipāka, other kapha related illnesses
Leave a Reply